Thursday, November 12, 2009

Vishnu Sahasra Namam

photo




श्री विष्णु सहस्रनाम स्तोत्रम्

यस्याभवद्भक्त जनार्तिहन्तुः

पितृत्वमन्येष्वविचार्य तूर्णम् .

स्तम्भेऽवतारस्तमनन्यलभ्यम्

लक्ष्मी नृसिंहं शरणम् प्रपद्ये ..

श्रीमान् वेङ्कट नाधार्यः कवितार्किक केसरी .

वेदान्ता चार्य वर्योमे सन्निधत्ताम् सदाहृदि ..

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् .

प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये .. 1 ..

यस्य द्विरद वक्त्राद्याः पारिषद्याः परश्शतम् .

विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये .. 2 ..

व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् .

पराशरात्मजं वन्दे शुकतातं तपोनिधिम् .. 3 ..

व्यासाय विष्णुरूपाय व्यास रूपाय विष्णवे .

नमो वै ब्रह्म निधये वासिष्ठाय नमो नमः .. 4 ..

avikaaraaya shuddhaaya nityaaya paramaatmane .

सदैक रूप रूपाय विष्णवे सर्व जिष्णवे .. 5 ..

यस्य स्मरण मात्रेण जन्म संसार बन्धनात् .

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे .. 6 ..

.. ओं नमो विष्णवे प्रभविष्णवे ..

श्री वैशम्पायन उवाच -----

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः .

युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत .. 7 ..

युधिष्ठिर उवाच -----

किमेकं दैवतं लोके किंवप्येकं परायणम् .

स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् .. 8 ..

को धर्मः सर्वधर्माणां भवतः परमो मतः .

किं जपन् मुच्यते जन्तुर्जन्म संसार बन्धनात् .. 9 ..

श्री भीष्म उवाच -----

जगत्प्रभुं देवेदेवमनन्तं पुरुषोत्तमम् .

स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः .. 10 ..

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् .

ध्यायन् स्तुवन्नमस्यं श्च यजमानस्तमेव च .. 11 ..

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् . लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् .. 12 ..

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् .

लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् .. 13 ..

एष मे सर्वधर्माणां धर्मो{.अ}धिकतमो मतः .

यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा .. 14 ..

परमं यो मयत्तेजः परमं यो महत्तपः .

परमं यो महद् ब्रह्म परमं यः परायणम् .. 15 ..

पवित्राणां पवित्रं यो मङ्गळानां च मङ्गलम् .

दैवतं देवतानां च भूतानां यो{.अ}व्ययः पिता .. 16 ..

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे .

यस्मिं श्च प्रलयं यान्ति पुनरेव युगक्षये .. 17 ..

tasya lokapradhaanasya jagannaathasya bhuupate .

विष्णोर्नामसहस्रं मे शृणु पापभयापहम् .. 18 ..

यानि नामानि गौणानि विख्यातानि महात्मनः .

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये .. 19 ..

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ..

छन्दो{.अ}नुष्टुप् तथा देवो भगवान् देवकीसुतः .. 20 ..

अमृतां शूद्भवो बीजं शक्तिर्देवकी नन्दनः .

त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते .. 21 ..

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् .

अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् .. 22 ..

अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य .

श्रीवेदव्यासो भगवानृषिः .

अनुष्ठुप् छन्दः .

श्री महाविष्नुः परमात्मा श्रीमन्नारायणो देवता .

अमृतां शूद्भवो भानुरिति बीजम् .

देवकी नन्दनः स्रष्टेतिशक्तिः .

उद्भवः क्षोभणो देव इति परमो मन्त्रः .

शङ्खभृन्नन्दकी चक्रीति कीलकम .

शार्ङ्ग धन्वा गदाधर इत्यस्त्रम .

रथाङ्ग पाणि रक्षोभ्य इति नेत्रम .

त्रिसामा सामगः सामेति कवचम् .

आनन्दं परब्रह्मेति योनिः .

ऋतुः सुदर्शनः काल इति दिग्बन्धः .

श्रीविश्वरूप इति ध्यानम् .

श्रीमहाविष्णु प्रीत्यर्थे सहस्रनामजपे विनियोगः ..

ध्यानम् -----

क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानाम्

मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः .

शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः

आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ..

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे

कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः .

अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः

चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ..

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् .

लक्ष्मीकान्तं कमलनयनं योगिहृध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..

मेघश्यामं पीत कौशेयवासं

श्रीवत्साङ्खं कौस्तुबोद्भासिताङ्गम् .

पुण्योपेतं पुण्डरीकायताक्षं

विष्णुं वन्दे सर्वलोकैकनाथम् ..

सशङ्ख चक्रं सकिरीट कुण्डलं

सपीतवस्त्रं सरसीरुहेक्षणम् .

सहारवक्षः स्थलशोभिकौस्तुभं

नमामि विष्णुं शिरसा चतुर्भुजम् ..

छायायां पारिजातस्य हेमसिंहासनोपरि

आसीनमम्बुदश्याममायताक्षमलङ्कृतम् .

चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम्

रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ..

नमः समस्त भूतानामादिभूताय भूभृते .

अनेक रूप रूपाय विष्णवे प्रभविष्णवे ..

नाम सहस्र प्रारम्भः -----

.. हरिः ओं ..

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः .

भूतकृद् भूतभृद्भावो भूतात्मा भूतभावनः .. 1 ..

पूतात्मा परमात्मा च मुक्तानां परमा गतिः .

अव्ययः पुरुषः साक्षी क्षेत्रज्ञो{.अ}क्षर एव च .. 2 ..

योगो योगविदां नेता प्रधानपुरुषेश्वरः .

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः .. 3 ..

सर्वश्शर्वश्शिवस्स्थणुर्भूतादिर्निधिरव्ययः .

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः .. 4 ..

स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः .

अनादिनिधनो धाता विधाता धातुरुत्तमः .. 5 ..

अप्रमेयो हृषीकेशः पद्मनाभो{.अ}मरप्रभुः .

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः .. 6 ..

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः .

प्रभूत स्त्रिककुब्धाम पवित्रं मङ्गळं परम् .. 7 ..

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः .

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः .. 8 ..

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः .

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् .. 9 ..

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः .

अहस्संवत्सरो व्याळः प्रत्ययस्सर्वदर्शनः .. 10 ..

अजस्सर्वेश्वरस्सिद्धः सिद्धिः सर्वादिरच्युतः .

वृषाकपिरमेयात्मा सर्वयोगविनिस् सृतः .. 11 ..

वसुर्वसुमनास्सत्यस्समात्मा संमितः समः .

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः .. 12 ..

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः .

अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः .. 13 ..

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः .

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः .. 14 ..

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः .

चतुरात्मा चतुर् व्यूह श्चतुर्दं ष्ट्र श्चतुर् भुजः .. 15 ..

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर् जगदादिजः .

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः .. 16 ..

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः .

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः .. 17 ..

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः .

अतीन्द्रियो महामायो महोत्साहो महाबलः .. 18 ..

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः .

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृत् .. 19 ..

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः .

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः .. 20 ..

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः .

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः .. 21..

अमृत्युः सर्वदृक् सिंहः संधाता सन्धिमान् स्थिरः .

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा .. 22 ..

गुरुर्गुरुतमो धामः सत्य सत्यपराक्रमः .

निमिषो{.अ}निमिषः स्रग्वी वाचस्पतिरुदारधीः .. 23 ..

अग्रणीर् ग्रा मणीः श्रीमान् न्यायो नेता समीरणः .

सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् .. 24 ..

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः .

अहः संवर्तको वन्हिरनिलो धरणीधरः .. 25 ..

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः .

सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणो नरः .. 26 ..

असंख्येयो{.अ}प्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः .

सिद्धार्थः सिद्धसं कल्पः सिद्धिदः सिद्धिसाधनः .. 27 ..

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः .

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः .. 28..

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः .

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः .. 29..

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः .

ऋद्वः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः .. 30..

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः .

औषधं जगतः सेतुः सत्यधर्मपराक्रमः .. 31..

भूतभव्यभवन्नाथः पवगः पावनो{.अ}नलः .

कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः .. 32..

युगादिकृद्युगावर्तो नैकमायो महाशनः .

अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् .. 33..

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः .

क्रोधहा क्रिधकृत्कर्ता विश्वबाहुर्महीधरः .. 34..

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः .

अपानिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः .. 35..

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः .

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः .. 36..

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः .

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः .. 37..

पद्मनाभो{.अ}रविन्दाक्षः पद्मगर्भः शरीरभृत् .

महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः .. 38..

अतुलः शरभो भीमः समयज्ञो हविर्हरिः .

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः .. 39..

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः .

महीधरो महाभागो वेगवानमिताशनः .. 40..

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः .

करणं कारणं कर्ता विकर्ता गहनो गुहः .. 41..

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः .

परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः .. 42..

रामो विरामो विरजो मार्गो नेयो नयोऽनयः .

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः .. 43..

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः .

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः .. 44..

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः .

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः .. 45..

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् .

अर्थो{.अ}नर्थो महाकोशो महाभोगो महाधनः .. 46..

अनिर्विण्णः स्थविष्ठो{.अ}भूर्धर्मयूपो महामखः .

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः .. 47..

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः .

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् .. 48..

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् .

मनोहरो जितक्रोधो वीरबाहुर्विदारणः .. 49..

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् .

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः .. 50..

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् .

अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः .. 51..

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः .

आदिदेवो महादेवो देवेशो देवभृद्गुरुः .. 52..

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः .

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः .. 53..

सोमपो{.अ}मृतपः सोमः पुरुजित्पुरुसत्तमः .

विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः .. 54..

जीवो विनयिता साक्षी मुकुन्दो{.अ}मितविक्रमः .

अम्भोनिधिरनन्तात्मा महोदधिशयो{.अ}न्तकः .. 55..

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः .

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः .. 56..

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः .

त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् .. 57..

महावराहो गोविन्दः सुषेणः कनकाङ्गदी .

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः .. 58..

वेधाः स्वाङ्गो{.अ}जितः कृष्णो दृढः संकर्षणो{.अ}च्युतः.

वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः .. 59..

भगवान् भगहानन्दी वनमाली हलायुधः .

आदित्यो ज्योतिरादित्यः सहीष्णुर्गतिसत्तमः .. 60..

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः .

दिविस्पृक् सर्वदृग्वासो वाचस्पतिरयोनिजः .. 61..

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् .

संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्.. 62..

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः .

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः .. 63..

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः .

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः .. 64..

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः .

श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः .. 65..

स्वक्ष्ः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः .

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः .. 66..

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः .

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ..67..

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः .

अनिरुद्धो{.अ}प्रतिरथः प्रद्युम्नो{.अ}मितविक्रमः .. 68..

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः .

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः .. 69..

कामदेवः कामपालः कामी कान्तः कृतागमः .

अनिर्देश्यवपुर्विष्णुर्वीरो{.अ}नन्तो धनंजयः .. 70..

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः .

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः .. 71..

महाक्रमो महाकर्मा महातेजा महोरगः .

महाक्रतुर्महायज्वा महायज्ञो महाहविः .. 72..

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः .

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः .. 73..

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः .

वसुप्रदो वासुदेवो वसुर्वसुमना हविः .. 74..

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः .

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः .. 75..

भूतावासो वासुदेवः सर्वासुनिलयो{.अ}नलः .

दर्पहा दर्पदो दृप्तो दुर्धरो{.अ}थापराजितः .. 76..

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् .

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः .. 77..

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् .

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः .. 78..

सुवर्णोवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी .

वीरहा विषमः शून्यो घृताशीरचलश्चलः .. 79..

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् .

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः .. 80..

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः .

प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः .. 81..

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः .

चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् .. 82..

समावर्तो{.अ}निवृत्तात्मा दुर्जयो दुरतिक्रमः .

durlabho durgamo durgo duraavaaso duraarihaa .. 83..

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः .

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः .. 84..

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः .

अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी .. 85..

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः .

महाहृदो महागर्तो महाभूतो महानिध्ः .. 86..

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो{.अ}निलः .

अमृतांशो{.अ}मृतवपुः सर्वज्ञः सर्वतोमुखः ..87..

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः .

न्यग्रोधो{.अ}दुम्बरो{.अ}श्वत्थश्चाणूरान्ध्रनिषूदनः .. 88..

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः .

अमूर्तिरनघो{.अ}चिन्त्यो भयकृद्भयनाशनः .. 89..

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् .

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः .. 90..

भारभृत् कथितो योगी योगीशः सर्वकामदः .

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः .. 91..

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः .

अपराजितः सर्वसहो नियन्ता नियमो यमः .. 92..

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः .

अभिप्रायः प्रियार्हो{.अ}र्हः प्रियकृत् प्रीतिवर्धनः.. 93..

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः .

रविर्विरोचनः सूर्यः सविता रविलोचनः .. 94..

अनन्तो हुतभुग्भोक्ता सुखदो नैकजो{.अ}ग्रजः .

अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः .. 95..

सनात्सनातनतमः कपिलः कपिरव्ययः .

स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः .. 96..

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः .

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः .. 97..

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः .

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः .. 98..

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः .

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः .. 99..

अननन्तरूपो{.अ}नन्तश्रीर्जितमन्युर्भयापहः .

चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः .. 100..

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः .

जननो जनजन्मादिर्भीमो भीमपराक्रमः .. 101..

आधारनिलयो धाता पुष्पहासः प्रजागरः .

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः .. 102..

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः .

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः .. 103..

भूर्भवःस्वस्तरुस्तारः सविता प्रपितामहः .

यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः .. 104..

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः .

यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च .. 105..

आत्मयोनिः स्वयंजातो वैखानः सामगायनः .

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः .. 106..

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः .

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः .. 107..

.. स्री सर्वप्रहरणायुध ओम् नम इति. .

वनमाली गदी शार्ङ्गी सङ्खि चक्रि च नन्दकि .

श्रिमान् नारायणो विष्नुर्वासुदेवो{.अ}भि रक्षतु ..

vanamaalii ............... vanamaalii ...............

.. shriivaasudevo{.a}bhi rakshatu oM nama iti ..

फलश्रुति श्लोकाः --------

इतीदं कीर्तनीयस्य केशवस्य महात्मनः .

नाम्नां सहस्रंदिव्यानामशेषेण प्रकीर्तितम् .. 1..

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् .

नाशुभं प्राप्नुयात्किंचित्सो{.अ}मुत्रेह च मानवः.. 2..

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् .

वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्.. 3..

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् .

कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः .. 4..

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः .

सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् .. 5..

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च .

अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् .. 6..

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति .

भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः .. 7..

rogaarto muchyate rogaadbaddho muchyeta bandhanaat .

भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः .. 8..

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् .

स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः .. 9..

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः .

sarvapaapavishuddhaatmaa yaati brahma sanaatanam .. 10..

न वासुदेवभक्तानामशुभं विद्यते क्वचित् .

जन्ममृत्युजराव्याधिभयं नैवोपजायते .. 11..

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः .

युज्येतात्मा सुखक्षान्ति श्रीधृति समृ ति कीर्तिभिः .. 12..

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः .

भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे .. 13..

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः .

वासुदेवस्य वीर्येण विधृतानि महात्मनः .. 14..

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् .

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् .. 15..

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः .

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ..16..

सर्वागमानामाचारः प्रथमं परिकल्पते .

आचरप्रभवो धर्मो धर्मस्य प्रभुरच्युतः .. 17..

ऋषयः पितरो देवा महाभूतानि धातवः .

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् .. 18..

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च .

वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् .. 19..

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः .

त्रींलोकान्व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः.. 20..

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् .

पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च.. 21..

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् .

भजन्ति ये पुश्कराक्षं न ते यान्ति पराभवम् .. 22..

.. na te yaanti paraabhavam oM nama iti ..

arjuna uvaacha -----

padmapatravishaalaaksha padmanaabha surottama .

भक्तानामनुरक्तानां त्राता भव जनार्दन ..

श्रीभगवानुवाच -----

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव .

सोह{.अ}मेकेन श्लोकेन स्तुत एव न संशयः ..

.. स्तुत एव न सं शय ओं नम इति ..

व्यास उवाच -----

वासनाद्वासुदेवस्य वासितं ते जगत्रयम् .

sarvabhuutanivaaso{.a}si vaasudeva namo{.a}stu te ..

.. shrii vaasudeva namo{.a}stuta oM nama iti ..

paarvatyuvaacha -----

केनोपायेन लघुना विष्णोर् नाम सहस्रकम् .

पठ्यते पन्डितैर् नित्यम् श्रोतुमिच्छाम्यहम् प्रभो ..

iishvara uvaacha -----

shriiraama raama raameti rame raame manorame .

sahasra naama tattulyam raamanaama varaanane ..

shriiraama raama .............. shriiraama raama .................

.. shrii raamanaama varaanana oM nama iti ..

brahmovaacha -----

namostvanantaaya sahasra moorttaye

sahasra paadaakshi shiroru baahave .

sahasranaamne purushhaaya shaashvate

सहस्रकोटी युगधारिणे नमः ..

.. सहस्रकोटी युगधारिण ओं नम इति ..

सञ्जय उवाच -----

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः .

tatra shriirvijayo bhuutirdhruvaa niitirmatir mama ..

shriibhagavaanuvaacha -----

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते .

तेषाम् नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ..

परित्राणाय साधूनां विनाशाय च दुष कृताम् .

धर्म संस्थापनार्थाय संभवामि युगे युगे ..

आर्ता विषण्णाः शिथिलाश्च भीताः

घोरेषु च व्याधिषु वर्त्तमानाः .

संकीर्त्य नारायण शब्दमात्रं

विमुक्त दुःखाः सुखिनो भवन्ति ..

.. श्री विष्णु सहस्रनाम स्तोत्रं सम्पूर्णम् ..

OM tat sat

No comments:

Post a Comment