Thursday, November 12, 2009

Venkatesa Stotram

photo



श्री वेङ्कटेश स्तोत्रम्

कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो ।
कमलायतलोचन नोकपते विजयीभव वेङ्कटशैलपते ॥ 1 ॥ कमलाकुचचू............

सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौळिमणे ।
शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥ 2 ॥

अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥ 3 ॥

अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः कमलादयितान्नपरं कलये ॥ 4 ॥

कलवेणुरवावशगोपवधूशतकोटिवृतात्स्मरकोटिसमात् ।
प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥ 5 ॥

अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते ।
raghunaayaka raama ramesha vibho varado bhava deva dayaajaladhe || 6 ||

अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहरं महनीयमहं रघुराममये ॥ 7 ॥

सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥ 8 ॥

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ 9 ॥
विना वेङ्कटेशं ............

अहं दूरतस्ते पदाम्भोजयुग्म प्रणामेच्छयाऽऽगत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ 10 ॥

अज्ञानिना मया दोषान् अशेषान्विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे ॥ 11 ॥ अज्ञानिना मया ............

श्री वेङ्कटेश मङ्गळाशासनम्

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गळम् ॥ 1 ॥ श्रियः कान्ताय............

लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षुषे ।
चुक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गळम् ॥ 2 ॥

श्रीवेङ्कटाद्रिशृङ्गाग्रमङ्गळाभरणाङ्घ्रये ।
मङ्गळानां निवासाय श्रीनिवासाय मङ्गळम् ॥ 3 ॥

सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।
सदा संमोहनायास्तु वेङ्कटेशाय मङ्गळम् ॥ 4 ॥

नित्याय निरवद्याय सत्यानन्दचिदात्मने ।
सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गळम् ॥ 5 ॥

स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गळम् ॥6 ॥

परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्वाय वेङ्कटेशाय मङ्गळम् ॥ 7 ॥

आकालतत्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गळम् ॥ 8 ॥

प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपया दिशते श्रीमद्वेङ्कटेशाय मङ्गळम् ॥ 9 ॥

दयाऽमृततरङ्गिण्यास्तरङ्गैरिव शीतलैः ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गळम् ॥ 10 ॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गळम् ॥ 11 ॥

श्री वैकुण्ठविरक्ताय स्वामिपुष्करणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गळम् ॥ 12 ॥

श्री वैकुण्ठविरक्ताय ............

श्रीमत्सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गळम् ॥ 13 ॥

मङ्गळाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैःसत्कृतायास्तु मङ्गळम् ॥ 14 ॥

No comments:

Post a Comment