Thursday, November 12, 2009

Shri Venkatesha Suprabhaatam

photo



Shri Venkatesha Suprabhaatam

kausalyaa suprajaa raama puurvaasandhyaa pravartate |
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1 ॥

कौसल्या सुप्रजा............

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुदध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गळं कुरु ॥ 2 ॥

उत्तिष्ठोत्तिष्ठ गोविन्द ............

मातस्समस्त जगतां मधुकैटभारेः वक्षोविहारिणि मनोहर दिव्यमूर्ते ।

श्रीस्वामिनि श्रितजन प्रियदानशीले श्री वेङ्कटेश दयिते तव सुप्रभातम् ॥ 3 ॥

maatassamasta ............

tava suprabhaatamaravindalochane

भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्र वनिताभिरर्चिते

वृषशैलनाथ दयिते दयानिधे ॥ 4 ॥

अत्र्यादि सप्तऋषयस्समुपास्य सन्ध्यां

आकाश सिन्धु कमलानि मनोहराणि ।

आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 5 ॥

पञ्चाननाब् जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति |भाषापतिः पठति वासर शुद्धिमारात्

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 6 ॥

ईषत्प्रपुल्लसरसीरुहनारिकेळ

पूगद्रुमादिसुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 7 ॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः

पात्रावशिष्टकदळीफलपायसानि । भुक्त्वा सलीलमथ केळिशुकाः पठन्ति

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 8 ॥

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि ।

भाषासमग्रमसकृत्करचाररम्यं
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 9 ॥

भृङ्गावळी च मकरन्दरसानुविद्ध -

झङ्कारगीतनिनदैस्सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभयः

शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 10 ॥

योषागणेन वरदध्नि विमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 11 ॥

पद्मेशमित्रशतपत्रगताळिवर्गाः
हर्तुं श्रियं कुवलयस्य नियाङ्गलक्ष्म्या।
भेरीनिनादमिव बिभ्रति तीव्रनादम्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 12 ॥

श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 13 ॥ श्रीमन्नभीष्ट .............

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 14 ॥

श्रीशेषशैलगरुडाचलवेङ्कटाद्रि -
नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।
आख्यां त्वदीयवसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 15 ॥

सेवापराश्शिवसुरेशकृशानुधर्म -
रक्षोऽम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 16 ॥

धाटीषु ते विहगराजमृगाधिराज -
नागाधिराजगजराजहयाधिराजाः ।
स्वस्वाधिकारमहिमाधिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 17 ॥

सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि -
स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः
त्वद्दासदासचरमावधिदासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 18 ॥

त्वत्पादधूळिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाऽऽकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 19 ॥

त्वत्द्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां क्षयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 20 ॥

श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 21 ॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 22 ॥

कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते
कान्ताकुचाम्बुरुहकुट्मललोलदृष्टे ।
कल्याणनिर्मलगुणाकरदिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 23 ॥

मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 24 ॥

एलालवङ्गघनसारसुगन्धितीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाऽद्य वैदिकशिखामणयः प्रहृष्टाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 25 ॥

भास्वानुदेति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवास्सततमर्थितमङ्गलास्ते
धामाश्रयन्ति तव वेङ्कट सुप्रभातम्॥ 26 ॥

ब्रह्मादयस्सुरवरास्समहर्षयस्ते
सन्तस्सनन्दनमुखास्तव योगिवर्याः ।
धामान्तिके तव हि मङ्गळवस्तुहस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 27 ॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरणैकसेतो ।
वेदान्तवेद्यनिजवैभ भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 28 ॥ लक्ष्मीनिवास............

इत्थं वृषाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ 29 ॥

श्री वेङ्कटेश प्रपत्ति

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं

तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।

पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं

वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ 1 ॥ ईशानां जगतोऽस्य ............

श्रीमन्! कृपाजलनिधे! कृतसर्वलोक!

सर्वज्ञ! शक्त! नतवत्सल! सर्वशेषिन् ।

स्वामिन्! सुशीलसुलभाश्रितपारिजात!

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 2 ॥ श्रीमन्! ............

aanuupuraarpitasujaatasugandhipushhpa -

saurabhyasaurabhakarau samasanniveshau |

सौम्यौसदाऽनुभवनेऽपि नवानुभाव्यौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 3 ॥

सद्योविकासिसमुदित्वरसान्द्रराग _

सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।

सम्यक्षु साहसपदेषु विलेखयन्तौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 4 ॥

रेखामयध्वजसुधाकलशातपत्र -

वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः ।

भव्यैरलङ्कृततलौ परतत्वचिह्नैः

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 5 ॥

taamrodaradyutiparaajitapadmaraagau

baahyairmahobhirabhibhuutamahendraniilau |

उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 6 ॥

सप्रेमभीति कमलाकरपल्लवाभ्यां

संवाहनेऽपि सपदि क्लममादधानौ ।

कान्ताववाङ्मनसगोचरसौकुमार्यौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 7 ॥

लक्ष्मीमहीतदनुरूपनिजानुभाव -

नीलादिदिव्यमहिषीकरपल्लवानाम् ।

आरुण्यसङ्क्रमणतः किल सान्द्ररागौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 8 ॥

नित्यानमद्विधिशिवादिकिरीटकोटि -

प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः ।

नीराजनाविधिमुदारमुपाददानौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 9 ॥

"विष्णोः पदे परम" इत्युदितप्रशंसौ

यौ "मध्व उत्स" इति भोग्यतयाऽप्युपात्तौ ।

भूयस्तथेति तव पाणितलप्रदिष्टौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 10 ॥

पार्थाय तत्सदृशसारथिना त्वयैव

यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।

भूयोऽपि मह्यमिहतौ करदर्शितौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 11 ॥

मन्मूर्ध्नि काळियफणे विकटाटवीषु

श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।

चित्तेऽप्यनन्यमनसां सममाहितौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 12 ॥

अम्लानहृष्यदवनीतलकीर्णपुष्पौ

श्रीवेङ्कटाद्रिशिखराभरणायमानौ ।

आनन्दिताखिलमनोनयनौ तवैतौ

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 13 ॥

प्रायः प्रपन्नजनताप्रथमावगाह्यौ

मातुस्स्तनाविव शिशोरमृतायमानौ ।

प्राप्तौ परस्परतुलामतुलान्तरौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 14 ॥

सत्वोत्तरैस्सततसेव्यपदाम्बुजेन

संसारतारकदयार्द्रदृगञ्चलेन ।

सौम्यौपयन्तृमुनिना मम दर्शितौ ते

श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 15 ॥

श्रीश श्रिया घटिकया त्वदुपायभावे

praapye tvayi svayamupeyatayaa sphurantyaa |

नित्याश्रिताय निरवद्यगुणाय तुभ्यं

स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ 16 ॥

shriisha shriyaa ............

No comments:

Post a Comment