Thursday, November 12, 2009

..rudram (praise of Lord Shiva) and chamakama ..

photo




..rudram (praise of Lord Shiva) and chamakama ..

ध्यानम्
..श्री रुद्रप्रश्नः .. नमकम् ..

आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर\-
ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः .
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ..

ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः .
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ..

.. ओं नमो भगवते रुद्राय ..

नमस्ते रुद्रमन्यव उतोत इषवे नमः .
नमस्ते अस्तु धन्वने बाहुभ्या\-मुत ते नमः .. 1\-1..

यात इषुः शिवतमा शिवं बभूव ते धनुः .
शिवा शरव्या या तव तया नो रुद्र मृडय .. 1\-2..

या ते रुद्र शिवा तनू\-रघोराऽपापकाशिनी .
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि .. 1\-3..

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे .
शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् .. 1\-4..

शिवेन वचसा त्वा गिरिशाच्छा वदामसि .
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् .. 1\-5..

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् .
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः .. 1\-6..

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः .
ये चेमारुद्रा अभितो दिक्षु .
श्रिताः सहस्रशोऽवैषाहेड ईमहे .. 1\-7..

असौ योऽवसर्पति नीलग्रीवो विलोहितः .
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः .
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः .. 1\-8..

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे .
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः .. 1\-9..

प्रमुंच धन्वनस्त्व\-मुभयो\-रार्त्नियो\-र्ज्याम् .
याश्च ते हस्त इषवः परा ता भगवो वप .. 1\-10..

अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे .
निशीर्य शल्यानां मुखा शिवो नः सुमना भव .. 1\-11..

विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत .
अनेशन्नस्येषव आभुरस्य निषंगथिः .. 1\-12..

या ते हेति\-र्मीढुष्टम हस्ते बभूव ते धनुः .
तयाऽस्मान्विश्वतस्त्व\-मयक्ष्मया परिब्भुज .. 1\-13..

नमस्ते अस्त्वायुधायानातताय धृष्णवे .
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने .. 1\-14..

परि ते धन्वनो हेति\-रस्मान्व्रुणक्तु विश्वतः .
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् .. 1\-15..

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्नि\-कालाय कालाग्निरुद्राय
नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः .. 2\-0..

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो
वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः
सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो
बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो
हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो
भवस्य हेत्यै जगतां पतये नमो नमो
रुद्रायातताविने क्षेत्राणां पतये नमो नमः
सूतायाहन्त्याय वनानां पतये नमो नमः .. 2\-1..

रोहिताय स्थपतये वृक्षाणां पतये नमो नमो
मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो
भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम
उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः
कृत्स्नवीताय धावते सत्वनां पतये नमः .. 2\-2..

नमः सहमानाय निव्याधिन आव्याधिनीनां
पतये नमो नमः
ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो
निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो
वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो
निचेरवे परिचरायारण्यानां पतये नमो नमः
सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमो
.असिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम
उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः .. 3\-1..

इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो
.अस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम
आसीनेभ्यः शयानेभ्यश्च वो नमो नमः
स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम\-
स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः
सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्योऽश्वपतिभ्यश्च वो नमः .. 3\-2..

नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम
उगणाभ्यस्तृहतीभ्यश्च वो नमो नमो
गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो
महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो
रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः .. 4\-1..

रथपतिभ्यश्च वो नमो नमः
सेनाभ्यः सेननिभ्यश्च वो नमो नमः
क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नम\-
स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः
पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम
इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो
म्रुगयुभ्यः श्वनिभ्यश्च वो नमो नमः
श्वभ्यः श्वपतिभ्यश्च वो नमः .. 4\-2..

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृद्ध्वने च .. 5\-1..

नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च
नम्ः शीघ्रियाय च शीभ्याय च
नम् ऊर्म्याय चावस्वन्याय च
नमः स्त्रोतस्याय च द्वीप्याय च .. 5\-2..

नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमो वन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च .. 6\-1..

नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
namo bilmine cha kavachine cha
नमः श्रुताय च श्रुतसेनाय च .. 6\-2..

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च .. 7\-1..

नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च
नमो वात्याय च रेष्मियाय च
नमो वास्तव्याय च वास्तुपाय च .. 7\-2..

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो
नमस्ताराय नमः शंभवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च .. 8\-1..

नमस्तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च नमः
सिकत्याय च प्रवाह्याय च .. 8\-2..

नम इरिण्याय च प्रपथ्याय च
नमः किशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पासव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च .. 9\-1..

नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमोऽपगुरमाणाय चाभिघ्नते च
nama Akhkhidate cha prakhkhidate cha
नमो वः किरिकेभ्यो देवाना हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः .. 9\-2..

द्रापे अन्धसस्पते दरिद्रन्नीललोहित .
एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां
किंचनाममत् .. 10\-1..

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी .
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे .. 10\-2..

इमारुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् .
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे
आस्मिन्ननातुरम् .. 10\-3..

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते .
यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ .. 10\-4..

मा नो महान्तमुत मा नो अर्भकं
मा न उक्षन्त\-मुत मा न उक्षितम् .
मा नो वधीः पितरं मोत मातरं प्रिया मा
नस्तनुवो रुद्र रीरिषः .. 10\-5..

मानस्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिषः .
वीरान्मा नो रुद्र भामितोऽवधी\-र्हविष्मन्तो
नमसा विधेम ते .. 10\-6..

आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय
सुम्नमस्मे ते अस्तु .
रक्षा च नो अधि च देव ब्रूह्यथा च नः
शर्म यच्छ द्विबर्हाः .. 10\-7..

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम\-मुपहत्नुमुग्रम् .
म्रुडा जरित्रे रुद्र स्तवानो अन्यन्ते
अस्मन्निवपन्तु सेनाः .. 10\-8..

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः .
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय
तनयाय म्रुडय .. 10\-9..

मीढुष्टम शिवतम शिवो नः सुमना भव .
परमे व्रुक्ष आयुधं निधाय कृत्तिं वसान
आचर पिनाकं विभ्रदागहि .. 10\-10..

विकिरिद विलोहित नमस्ते अस्तु भगवः .
यास्ते सहस्रहेतयोऽन्यमस्मन्निवपन्तु ताः .. 10\-11..

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः .
तासामीशानो भगवः पराचीना मुखा कृधि .. 10\-12..

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् .
तेषासहस्रयोजनेऽवधन्वानि तन्मसि .. 11\-1..

अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि .. 11\-2..
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः .. 11\-3..
नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः .. 11\-4..
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः .. 11\-5..
ये भूतानामधिपतयो विशिखासः कपर्दिनः .. 11\-6..
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् .. 11\-7..
ये पथां पथिरक्षय ऐलबृदा यव्युधः .. 11\-8..
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः .. 11\-9..
य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे
तेषासहस्र\-योजने . अवधन्वानि तन्मसि .. 11\-10..
नमो रुद्रेभ्यो ये पृथिव्यां ये . अन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषव\-स्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तं वो जम्भे दधामि .. 11\-11..

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् .
उर्वारुकमिव बन्धनान्मृत्यो\-र्मुक्षीय माऽमृतात् .. 1..

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु .
यो रुद्रो विश्वा भुवनाऽऽविवेश
तस्मै रुद्राय नमो अस्तु .. 2..

तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य .
यक्ष्वामहे सौमनसाय रुद्रं नभोभि र्देवमसुरं दुवस्य .. 3..

अयं मे हस्तो भगवानयं मे भगवत्तरः .
अयं मे विश्व\-भेषजोऽय शिवाभिमर्शनः .. 4..

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे .
तान् यज्ञस्य मायया सर्वानव यजामहे .
मृत्यवे स्वाहा मृत्यवे स्वाहा .. 5..

ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि .
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः .
तेनान्नेनाप्यायस्व .. 6..
नमो रुद्राय विष्णवे मृत्युर्मे पाहि

.. ओं शान्तिः शान्तिः शान्तिः ..

इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां
चतुर्थकाण्डे पंचमः प्रपाठकः ..

.. चमकप्रश्नः ..

अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः .
द्युम्नैर्वाजेभिरागतम् ..

vaajashcha me prasavashcha me
prayatishcha me prasitishcha me dhiitishcha me kratushcha me
svarashcha me shlokashcha me shraavashcha me shrutishcha me
ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे
व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे
वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे
बलं च म ओजश्च मे सहश्च म आयुश्च मे
jaraa cha ma aatmaa cha me tanuushcha me sharma cha me varma cha me
.अङ्गानि च मेऽस्थानि च मे परूषि च मे
शरीराणि च मे .. 1..

ज्यैष्ठ्यं च म आधिपथ्यं च मे मन्युश्च मे
भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे
varimaa cha me prathimaa cha me varshhmaa cha me draaghuyaa cha me
वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे
जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे
मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे
सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे
भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे
कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे .. 2..

शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे
सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मे
.अमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे
दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे
शयनं च मे सूषा च मे सुदिनं च मे .. 3..

ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे
घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे
कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे
रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे
vibhu cha me prabhu cha me bahu cha me bhuuyashcha me
पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे
.अन्नं च मेऽक्षुच्च मे व्रीहियश्च मे यवाश्च मे माषाश्च मे
tilaashcha me mudgaashcha me khalvaashcha me godhuumaashcha me
मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे
shyaamaakaashcha me niivaaraashcha me .. 4..

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे
सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे
.अयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे
लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म
ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे
ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां
वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे
vasu cha me vasatishcha me karma cha me shaktishcha me
.arthashcha ma emashcha ma itishcha me gatishcha me .. 5..

agnishcha ma indrashcha me somashcha ma indrashcha me
savitaa cha ma indrashcha me sarasvatii cha ma indrashcha me
पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे
मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे
त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे
विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे
marutashcha ma indrashcha me vishve cha me devaa indrashcha me
पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे
dyaushcha ma indrashcha me dishashcha ma indrashcha me
muurdhaa cha ma indrashcha me prajaapatishcha ma indrashcha me .. 6..

अशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म
उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे
मैत्रावरुणश्च म आश्विनश्च मे प्रतिपस्थानश्च मे
शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे
ध्रुवश्च मे वैश्वानरश्च म ऋतुग्राहाश्च मे
.atigraahyaashcha ma aindraagnashcha me vaishvadevaashcha me
marutvatiiyaashcha me maahendrashcha ma aadityashcha me
सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे
paatniivatashcha me haariyojanashcha me .. 7..

इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे
स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म
उपरवाश्च मे . अधिषवणे च मे द्रोणकलशश्च मे
वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म
आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे
पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे
स्वगाकारश्च मे .. 8..

अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे
प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽ दितिश्च मे
दितिश्च मे द्यौश्च मे शक्क्वरीरङ्गुलयो दिशश्च मे
यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे
यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे
.अहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् .. 9..

garbhaashcha me vatsaashcha me travishcha me travii cha me
दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे
पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे
तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म
उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे
.अनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां
प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां
व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता
श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां
वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां
यज्ञो यज्ञेन कल्पताम् .. 10..

एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे
नव च म एकदश च मे त्रयोदश च मे पंचदश च मे
saptadasha cha me navadasha cha ma eka vishatishcha me
त्रयोविशतिश्च मे पंचविशतिश्च मे
saptavishatishcha me navavishatishcha ma
ekatrishachcha me trayastrishachcha me
चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे
विशतिश्च मे चतुर्विशतिश्च मेऽष्टाविशतिश्च मे
द्वात्रिशच्च मे षट्त्रिशच्च मे चत्वरिशच्च मे
चतुश्चत्वारिशच्च मेऽष्टाचत्वारिशच्च मे
vaajashcha prasavashchaapijashcha kratushcha suvashcha muurdhaa cha
vyashniyashchaantyaayanashchaantyashcha bhauvanashcha
bhuvanashchaadhipatishcha .. 11..

इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा
maa hisiirmadhu manishhye madhu janishhye madhu vakshyaami
मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास
शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु
शोभायै पितरोऽनुमदन्तु ..

AUM शान्तिः शान्तिः शान्तिः ..

इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां
चतुर्थकाण्डे सप्तमः प्रपाठकः ..

.. शिव कवचम् .. .. शिव कवचम् ..

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य
ऋषभयोगीश्वर ऋषिः .
अनुष्टुप् छन्दः .
श्रीसाम्बसदाशिवो देवता .

ओं बीजम् .
नमः शक्तिः .
शिवायेति कीलकम् .
मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः .

करन्यासः

ओं सदाशिवाय अंगुष्ठाभ्यां नमः .
नं गंगाधराय तर्जनीभ्यां नमः .
मं मृत्युञ्जयाय मध्यमाभ्यां नमः .
शिं शूलपाणये अनामिकाभ्यां नमः .
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः .
यं उमापतये करतलकरपृष्ठाभ्यां नमः .

हृदयादि अंगन्यासः

ओं सदाशिवाय हृदयाय नमः .
नं गंगाधराय शिरसे स्वाहा .
मं मृत्युञ्जयाय शिखायै वषट् .
शिं शूलपाणये कवचाय हुं .
वां पिनाकपाणये नेत्रत्रयाय वौषट् .
यं उमापतये अस्त्राय फट् .
भूर्भुवस्सुवरोमिति दिग्बन्धः ..

ध्यानम्

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिंदमम् .
सहस्रकरमत्युग्रं वन्दे शंभुं उमापतिम् ..

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः
पालान्तरालसितभस्मधृतत्रिपुण्ड्रः .
पञ्चाक्षरं परिपठन् वरमन्त्रराजं
ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ..

अतः परं सर्वपुराणगुह्यं
निःशेषपापौघहरं पवित्रम् .
जयप्रदं सर्वविपत्प्रमोचनं
वक्ष्यामि शैवम् कवचं हिताय ते ..

पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि .
हं आकाशात्मने पुष्पैः पूजयामि .
यं वाय्वात्मने धूपम् आघ्रापयामि .
रं अग्न्यात्मने दीपं दर्शयामि .
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि .
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ..

मन्त्रः

ऋषभ उवाच \-\-\-
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् .
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् .. 1..

शुचौ देशे समासीनो यथावत्कल्पितासनः .
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् .. 2..

हृत्पुण्डरीकान्तरसन्निविष्टं
स्वतेजसा व्याप्तनभोऽवकाशम् .
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं
ध्यायेत् परानन्दमयं महेशम् ..

ध्यानावधूताखिलकर्मबन्ध\-
श्चिरं चिदानन्द निमग्नचेताः .
षडक्षरन्यास समाहितात्मा
शैवेन कुर्यात्कवचेन रक्षाम् ..

मां पातु देवोऽखिलदेवतात्मा
संसारकूपे पतितं गभीरे .
तन्नाम दिव्यं परमन्त्रमूलं
धुनोतु मे सर्वमघं हृदिस्थम् ..

सर्वत्र मां रक्षतु विश्वमूर्ति\-
र्ज्योतिर्मयानन्दघनश्चिदात्मा .
अणोरणियानुरुशक्तिरेकः
स ईश्वरः पातु भयादशेषात् ..

यो भूस्वरूपेण बिभर्ति विश्वं
पायात्स भूमेर्गिरिशोऽष्टमूर्तिः .
योऽपां स्वरूपेण नृणां करोति
संजीवनं सोऽवतु मां जलेभ्यः ..

कल्पावसाने भुवनानि दग्ध्वा
सर्वाणि यो नृत्यति भूरिलीलः .
स कालरुद्रोऽवतु मां दवाग्नेः
वात्यादिभीतेरखिलाच्च तापात् ..

प्रदीप्तविद्युत्कनकावभासो
विद्यावराभीति कुठारपाणिः .
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः
प्राच्यां स्थितो रक्षतु मामजस्रम् ..

कुठारखेटाङ्कुश शूलढक्का\-
कपालपाशाक्ष गुणान्दधानः .
%?
%? कुठारवेदान्ङ्कुशपाशशूल
%? कपालढक्काक्षकशूलपाणिः
%?
चतुर्मुखो नीलरुचिस्त्रिनेत्रः
पायादघोरो दिशि दक्षिणस्याम् ..

कुन्देन्दुशङ्खस्फटिकावभासो
वेदाक्षमाला वरदाभयाङ्कः .
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः
सद्योऽधिजातोऽवतु मां प्रतीच्याम् ..

वराक्षमालाभयटङ्कहस्तः
सरोजकिञ्जल्कसमानवर्णः .
त्रिलोचनश्चारुचतुर्मुखो मां
पायादुदीच्यां दिशि वामदेवः ..

वेदाभयेष्टाङ्कुशटङ्कपाश\-
कपालढक्काक्षरशूलपाणिः .
सितद्युतिः पञ्चमुखोऽवतान्मां
ईशान ऊर्ध्वं परमप्रकाशः ..

मूर्धानमव्यान्मम चन्द्रमौलिः
भालं ममाव्यादथ भालनेत्रः .
नेत्रे ममाव्याद्भगनेत्रहारी
नासां सदा रक्षतु विश्वनाथः ..

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः
कपोलमव्यात्सततं कपाली .
वक्त्रं सदा रक्षतु पञ्चवक्त्रो
जिह्वां सदा रक्षतु वेदजिह्वः ..

कण्ठं गिरीशोऽवतु नीलकण्ठः
पाणिद्वयं पातु पिनाकपाणिः .
दोर्मूलमव्यान्मम धर्मबाहुः
वक्षःस्थलं दक्षमखान्तकोऽव्यात् ..

ममोदरं पातु गिरीन्द्रधन्वा
मध्यं ममाव्यान्मदनान्तकारी .
हेरम्बतातो मम पातु नाभिं
पायात्कटिं धूर्जटिरीश्वरो मे ..

ऊरुद्वयं पातु कुबेरमित्रो
जानुद्वयं मे जगदीश्वरोऽव्यात् .
जङ्घायुगं पुङ्गवकेतुरव्यात्
पादौ ममाव्यात्सुरवन्द्यपादः ..

महेश्वरः पातु दिनादियामे
मां मध्ययामेऽवतु वामदेवः .
त्रिलोचनः पातु तृतीययामे
वृषध्वजः पातु दिनान्त्ययामे ..

पायान्निशादौ शशिशेखरो मां
गङ्गाधरो रक्षतु मां निशीथे .
गौरीपतिः पातु निशावसाने
मृत्युञ्जयो रक्षतु सर्वकालम् ..

अन्तःस्थितं रक्षतु शंकरो मां
स्थाणुः सदा पातु बहिःस्थितं माम् .
तदन्तरे पातु पतिः पशूनां
सदाशिवो रक्षतु मां समन्तात् ..

तिष्ठन्तमव्याद् भुवनैकनाथः
पायाद्व्रजन्तं प्रमथाधिनाथः .
वेदान्तवेद्योऽवतु मां निषण्णं
मामव्यय्ः पातु शिवः शयानम् ..

मार्गेषु मां रक्षतु नीलकण्ठः
शैलादिदुर्गेषु पुरत्रयारिः .
अरण्यवासादि महाप्रवासे
पायान्मृगव्याध उदारशक्तिः ..

कल्पान्तकालोग्रपटुप्रकोप\-
स्फुटाट्टहासोच्चलिताण्डकोशः .
घोरारिसेनार्णव दुर्निवार\-
महाभयाद्रक्षतु वीरभद्रः ..

पत्त्यश्वमातङ्गरथावरूथिनी\-
%? पत्त्यश्वमातङ्गरथावरूथ
सहस्रलक्षायुत कोटिभीषणम् .
अक्षौहिणीनां शतमाततायिनां
छिन्द्यान्मृडो घोरकुठार धारया ..

निहन्तु दस्यून्प्रलयानलार्चिः
ज्वलत्त्रिशूलं त्रिपुरान्तकस्य .
शार्दूलसिंहर्क्षवृकादिहिंस्रान्
संत्रासयत्वीशधनुः पिनाकः ..

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य\-
दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि .
उत्पाततापविषभीतिमसद्ग्रहार्तिं
व्याधींश्च नाशयतु मे जगतामधीशः ..
OM नमो भगवते सदाशिवाय
सकलतत्वात्मकाय
सर्वमन्त्रस्वरूपाय
सर्वयन्त्राधिष्ठिताय
सर्वतन्त्रस्वरूपाय
सर्वतत्वविदूराय
ब्रह्मरुद्रावतारिणे
नीलकण्ठाय
पार्वतीमनोहरप्रियाय
सोमसूर्याग्निलोचनाय
भस्मोद्धूलितविग्रहाय
महामणि मुकुटधारणाय
माणिक्यभूषणाय
सृष्टिस्थितिप्रलयकाल\-
रौद्रावताराय
दक्षाध्वरध्वंसकाय
महाकालभेदनाय
मूलधारैकनिलयाय
तत्वातीताय
गंगाधराय
सर्वदेवादिदेवाय
षडाश्रयाय
वेदान्तसाराय
त्रिवर्गसाधनाय
अनन्तकोटिब्रह्माण्डनायकाय
अनन्त वासुकि तक्षक\-
कर्कोटक शङ्ख कुलिक\-
पद्म महापद्मेति\-
अष्टमहानागकुलभूषणाय
प्रणवस्वरूपाय
चिदाकाशाय
आकाश दिक् स्वरूपाय
ग्रहनक्षत्रमालिने
सकलाय
कलङ्करहिताय
sakalalokaikakartre
sakalalokaikabhartre
सकललोकैकसंहर्त्रे
सकललोकैकगुरवे
सकललोकैकसाक्षिणे
सकलनिगमगुह्याय
सकलवेदान्तपारगाय
सकललोकैकवरप्रदाय
सकललोकैकशंकराय
सकलदुरितार्तिभञ्जनाय
सकलजगदभयंकराय
शशाङ्कशेखराय
शाश्वतनिजावासाय
निराकाराय
निराभासाय
निरामयाय
निर्मलाय
निर्मदाय
निश्चिन्ताय
निरहंकाराय
निरंकुशाय
निष्कलङ्काय
निर्गुणाय
निष्कामाय
निरूपप्लवाय
निरुपद्रवाय
निरवद्याय
निरन्तराय
निष्कारणाय
निरातंकाय
निष्प्रपञ्चाय
निस्सङ्गाय
निर्द्वन्द्वाय
निराधाराय
नीरागाय
निष्क्रोधाय
निर्लोपाय
निष्पापाय
निर्भयाय
निर्विकल्पाय
निर्भेदाय
निष्क्रियाय
निस्तुलाय
निःसंशयाय
निरंजनाय
निरुपमविभवाय
नित्यशुद्धबुद्धमुक्तपरिपूर्ण\-
सच्चिदानन्दाद्वयाय
परमशान्तस्वरूपाय
परमशान्तप्रकाशाय
तेजोरूपाय
तेजोमयाय
तेजोऽधिपतये
जय जय रुद्र
महारुद्र
महारौद्र
भद्रावतार
महाभैरव
कालभैरव
कल्पान्तभैरव
कपालमालाधर
खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश\-
डमरूशूल चापबाणगदाशक्तिभिंदिपाल\-
तोमर मुसल मुद्गर पाश परिघ\-
भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार\-
सहस्रमुखदंष्ट्राकरालवदन
विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल
नागेन्द्रकुण्डल
नागेन्द्रहार
नागेन्द्रवलय
नागेन्द्रचर्मधर
नागेन्द्रनिकेतन
मृत्युञ्जय
त्र्यम्बक
त्रिपुरान्तक
विश्वरूप
विरूपाक्ष
विश्वेश्वर
वृषभवाहन
विषविभूषण
vishvatomukha
sarvatomukha
मां रक्ष रक्ष
jvalajvala
prajvala prajvala
महामृत्युभयं शमय शमय
अपमृत्युभयं नाशय नाशय
रोगभयं उत्सादयोत्सादय
विषसर्पभयं शमय शमय
चोरान् मारय मारय
मम शत्रून् उच्चाटयोच्चाटय
त्रिशूलेन विदारय विदारय
कुठारेण भिन्धि भिन्धि
खड्गेन छिन्द्दि छिन्द्दि
%? छिन्धि
खट्वाङ्गेन विपोधय विपोधय
%? vipothaya **
musalena nishhpeshhaya nishhpeshhaya
बाणैः संताडय संताडय
यक्ष रक्षांसि भीषय भीषय
अशेष भूतान् विद्रावय विद्रावय
कूष्माण्डभूतवेतालमारीगण\-
ब्रह्मराक्षसगणान् संत्रासय संत्रासय
मम अभयं कुरु कुरु
मम पापं शोधय शोधय
वित्रस्तं मां आश्वासय आश्वासय
नरकमहाभयान् मां उद्धर उद्धर
अमृतकटाक्षवीक्षणेन मां\-
आलोकय आलोकय संजीवय संजीवय
क्षुत्तृष्णार्तं मां आप्यायय आप्यायय
दुःखातुरं मां आनन्दय आनन्दय
शिवकवचेन मां आच्छादय आच्छादय
Largedvng hara hara मृत्युंजय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ..

पूर्ववत् \- हृदयादि न्यासः . पञ्चपूजा ..
भूर्भुवस्सुवरोमिति दिग्विमोकः ..

{\Largedvng फल श्रुतिः}

ऋषभ उवाच \-\-\-
इत्येतत्परमं शैवं कवचं व्याहृतं मया .
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ..

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् .
न तस्य जायते कापि भयं शंभोरनुग्रहात् ..

क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा .
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ..

सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् .
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ..

महापातकसङ्घातैर्मुच्यते चोपपातकैः .
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ..

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् .
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ..

श्रीसूत उवाच \-\-\-
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे .
ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम् ..

पुनश्च भस्म संमंत्र्य तदङ्गं परितोऽस्पृशत् .
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ..

भस्मप्रभावात् संप्राप्तबलैश्वर्य धृति स्मृतिः .
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ..

तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् .
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ..

शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् .
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ..

अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः .
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ..

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ .
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ..
%? आत्मसैन्यस्य पक्षाणां

एतयोश्च प्रभावेन शैवेन कवचेन च .
द्विषट्सहस्र नागानां बलेन महतापि च ..

भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे .
प्राप्य सिंहासनं पित्र्यं गोप्ताऽसि पृथिवीमिमाम् ..

इति भद्रायुषं सम्यगनुशास्य समातृकम् .
ताभ्यां संपूजितः सोऽथ योगी स्वैरगतिर्ययौ ..
.. .. इति श्रीस्कन्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः संपूर्णः ..

No comments:

Post a Comment